Sanskrit-Hindi Electronic Dictionary (JNU)
Jawaharlal Nehru University (JNU)
गङ्गाक्षेत्रम्
गंगा तथा उसके दोनों किनारों का दो-दो कोश तक का प्रदेश
गङ्गाचिल्ली
एक जलपक्षी
गङ्गाजः
भीष्म
गङ्गाजः
कार्तिकेय
गङ्गादत्तः
भीष्म का विशेषण
गङ्गाद्वारम्
समतल भूमि का वह स्थान जहाँ गंगा प्रविष्ट होती है
गङ्गाधरः
शिव का विशेषण
गङ्गाधरः
समुद्र
गङ्गाधरपुरम्
एक नगर का नाम
गङ्गापुत्रः
भीष्म
गङ्गापुत्रः
कार्तिकेय
गङ्गापुत्रः
एक संकर जाति जिसका व्यवसाय मुर्दे ढोना है
गङ्गापुत्रः
गंगा के घाट पर बैठने वाला पण्डा जो तीर्थयात्रियों का पथप्रदर्शन करता है
गङ्गाभृत्
शिव
गङ्गाभृत्
समुद्र
गङ्गामध्यम्
गंगा का तल भाग
गङ्गाम्बु
गंगाजल
गङ्गाम्बु
वर्षा का विशुद्ध जल
गङ्गाम्भस्
गंगाजल
गङ्गाम्भस्